A 569-2 Laghukaumudī
Manuscript culture infobox
Filmed in: A 569/2
Title: Laghukaumudī
Dimensions: 23.2 x 12 cm x 76 folios
Material: paper?
Condition: complete
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/672
Remarks:
Reel No. A 569/2
Inventory No. 24837
Title Laghukaumudī
Remarks
Author Bhaṭṭoji Dīkṣita
Subject Vyākaraṇa
Language Sanskrit
Text Features a shorter version of his Siddhāntakaumudī
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.2 x 12.0 cm
Binding Hole
Folios 76
Lines per Folio 6-7
Foliation figures in the bottom of the right-hand margin and occasionally in the top of the left-hand margin of the verso
Place of Deposit NAK
Accession No. 4/672
Manuscript Features
This MS covers portions belonging to the formation of verbs (tiṅanta), primary derivatives (kṛdanta), compounds (samāsa), and secondary derivatives (taddhita). The sūtras of Pāṇini's cited in the text are always given together with their respective numeration. There are a few corrections made by the scribe himself as well as annotations by a second hand. On most folios of fol. 1-17 the abbreviation ti° la° (for tiṅantalaghukaumudī) has been inscribed above the foliation in the left-hand margin.
The title of the work has been inscribed on the back of fol. 1, by another hand has been added: āditaḥ taddhitāntā kaumudī pūrṇā. In the centre of this folio another rule of Pāṇini together with Bhaṭṭoji's explanation has been written, possibly by the scribe himself: antādivac ca | 6 | 1 | 85 yo yam ekādeśaḥ sa pūrvasyāntavat parasyādivat syāt || rāmaḥ ||
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
atha tiṅante bhvādigaṇaprakraraṇam (!) || laṭ liṭ luṭ lṛṭ leṭ loṭ laṅ liṅ luṅ lṛṅ || eṣu pañcamo lakāraś chandomātragocaraḥ || laḥ karmaṇi ca bhāve cākarmakebhyaḥ || 3 | 4 | 69 lakārāḥ sakarmakebhyaḥ kakrmaṇi karttari ca syur akarmakebhyo bhāve karttari ca || varttamāne laṭ 3 | 2 | 123 vartamānakriyāvṛtter dhātor laṭ syāt || aṭāv itau uccāraṇasāmarthyāl lasya netvam (!) | bhū sattāyām || kartṛvivakṣāyām bhūtva iti sthite || tip tas jhi sip thas tha mib vas mas tātāñ jhā (!) thās āthān dhvam iḍ vahi mahiṅ 3 | 4 | 78 ete ʼṣṭādaśa lādeśāḥ syuḥ || laḥ parasmaipadam | 1 | 4 | 99 | lādeśāḥ parasmaipadasajñāḥ (!) syuḥ || taṅānāv ātmanepadam | 1 | 4 | 100 | taṅ pratyāhāraḥ śānackānacau caitatsaṃjñāḥ syuḥ pūrvasaṃjñāʼpavādaḥ || anudāttaṅita ātmanepadam || 1 | (fol. 2r1) || 1 | 3 | 12<ref>By a second hand the following remarks have been made in the upper margin of fol. 1v:
phalavyadhikaraṇavyāpāraṃ vācakatvaṃ sakarmakatvaṃ ||
phalasamānādhikaraṇavyāpāravācakatvaṃ akarmakatvaṃ ||
In the bottom of the same folio still another hand has written:
vṛddhikṣayabhayajīvitamaraṇaṃ lajjāsattāsthitijāgaraṇam śayanakrīḍārucidīptyarthaṃ dhātugaṇaṃ⟪..⟫m (!) akarmakam āhuḥ vartamānatvaṃ prārabdhāparisamāptakriyāśrayatvaṃ kālagatabodhyam.
</ref>
(fol. 1v1-2r1)
End
avyaktānukaraṇād dvyajavarārthād anitau ṅāc | 5 | 4 | 57 ||
dvyacau varaṃ dvyajavaraṃ nyūnaṃ na tu tato nyūnam anekāj iti yāvat tādṛśam ardhraṃ (!) yasya tasmāḍ ḍāc syāt kṛbhvastibhir yoge | ḍāci vivakṣite dve bahulam || iti ḍāci vivakṣite dvitvaṃ | nityam āmreḍite ḍācīti vaktavyam | ḍācparaṃ yad āmreḍitaṃ tasmin pare pūrvaparayor varṇayoḥ pararūpaṃ syāt | iti takārapakārayoḥ pakāraḥ paṭapaṭākaroti | avyaktānukaraṇāt kim | īṣatkaroti | dvyajavarārdhāt kim śratkaroti | avareti kim | kharaṭakharaṭākaroti | anitau kim | paṭ iti karoti ||
(fol. 76r10-v6)
Sub-colophons
iti lakārārthaprakriyā || ❁ || atha kṛdante kṛtyaprakriyā || ❁ || (fol. 44r3-4)
iti taddhitāḥ samāptāḥ śubham māghavadi 5 roja 3 mā (fol. 76v6)
Microfilm Details
Reel No. A 569/2
Date of Filming 16-05-1973
Exposures 79
Slides
Used Copy Berlin
Type of Film negative
Remarks
Catalogued by OH
Date 26-04-2007
<references/>